“अथ हेत्वाभासस्तत्त्वनिर्णयविजयप्रयोजकत्वान्निरुप्यन्ते” इत्यत्र तत्त्वनिर्णयपदविमर्शः

Authors

  • Dr. Anjan Das Ramakrishna Mission Vidyamandira

Abstract

आस्तिकनास्तिकभेदेन भारतीयदर्शनं द्विविधम्। तत्र आस्तिकदर्शनेषु न्यायदर्शनं प्रामुख्यत्वेन प्रतिभाति। न्यायदर्शनं पुनः द्विधा प्राचीन-नव्यभेदेन। नव्यन्यायस्य प्रणेतृगङ्गेशोपाध्यायप्रणीतो ग्रन्थो हि ‘तत्त्वचिन्तामणिः’ इति। तत्र ग्रन्थे सामान्यनिरुक्तप्रकरणमस्ति। अस्मिन् प्रकरणे हेत्वाभासानां सामन्यलक्षणं विहितम्। तदालोचनायाः प्राक् “अथ हेत्वाभासस्तत्त्वनिर्णयविजयप्रयोजकत्वान्निरुप्यन्ते” इति मतं प्राप्यते। अत्र वाक्यस्थिततत्त्वनिर्णयशब्दस्य विश्लेषणं कृतं मया शोधनिबन्धे।

Published

2023-03-24

How to Cite

Das, D. A. (2023). “अथ हेत्वाभासस्तत्त्वनिर्णयविजयप्रयोजकत्वान्निरुप्यन्ते” इत्यत्र तत्त्वनिर्णयपदविमर्शः. Teachers’ Journal, 6(1). Retrieved from https://journal.nvc.ac.in/index.php/tj/article/view/6